Declension table of ?muhūrtabhūṣaṇaṭīkā

Deva

FeminineSingularDualPlural
Nominativemuhūrtabhūṣaṇaṭīkā muhūrtabhūṣaṇaṭīke muhūrtabhūṣaṇaṭīkāḥ
Vocativemuhūrtabhūṣaṇaṭīke muhūrtabhūṣaṇaṭīke muhūrtabhūṣaṇaṭīkāḥ
Accusativemuhūrtabhūṣaṇaṭīkām muhūrtabhūṣaṇaṭīke muhūrtabhūṣaṇaṭīkāḥ
Instrumentalmuhūrtabhūṣaṇaṭīkayā muhūrtabhūṣaṇaṭīkābhyām muhūrtabhūṣaṇaṭīkābhiḥ
Dativemuhūrtabhūṣaṇaṭīkāyai muhūrtabhūṣaṇaṭīkābhyām muhūrtabhūṣaṇaṭīkābhyaḥ
Ablativemuhūrtabhūṣaṇaṭīkāyāḥ muhūrtabhūṣaṇaṭīkābhyām muhūrtabhūṣaṇaṭīkābhyaḥ
Genitivemuhūrtabhūṣaṇaṭīkāyāḥ muhūrtabhūṣaṇaṭīkayoḥ muhūrtabhūṣaṇaṭīkānām
Locativemuhūrtabhūṣaṇaṭīkāyām muhūrtabhūṣaṇaṭīkayoḥ muhūrtabhūṣaṇaṭīkāsu

Adverb -muhūrtabhūṣaṇaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria