Declension table of ?muhūrtabhairava

Deva

MasculineSingularDualPlural
Nominativemuhūrtabhairavaḥ muhūrtabhairavau muhūrtabhairavāḥ
Vocativemuhūrtabhairava muhūrtabhairavau muhūrtabhairavāḥ
Accusativemuhūrtabhairavam muhūrtabhairavau muhūrtabhairavān
Instrumentalmuhūrtabhairaveṇa muhūrtabhairavābhyām muhūrtabhairavaiḥ muhūrtabhairavebhiḥ
Dativemuhūrtabhairavāya muhūrtabhairavābhyām muhūrtabhairavebhyaḥ
Ablativemuhūrtabhairavāt muhūrtabhairavābhyām muhūrtabhairavebhyaḥ
Genitivemuhūrtabhairavasya muhūrtabhairavayoḥ muhūrtabhairavāṇām
Locativemuhūrtabhairave muhūrtabhairavayoḥ muhūrtabhairaveṣu

Compound muhūrtabhairava -

Adverb -muhūrtabhairavam -muhūrtabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria