Declension table of ?muhūrtabhāga

Deva

MasculineSingularDualPlural
Nominativemuhūrtabhāgaḥ muhūrtabhāgau muhūrtabhāgāḥ
Vocativemuhūrtabhāga muhūrtabhāgau muhūrtabhāgāḥ
Accusativemuhūrtabhāgam muhūrtabhāgau muhūrtabhāgān
Instrumentalmuhūrtabhāgena muhūrtabhāgābhyām muhūrtabhāgaiḥ muhūrtabhāgebhiḥ
Dativemuhūrtabhāgāya muhūrtabhāgābhyām muhūrtabhāgebhyaḥ
Ablativemuhūrtabhāgāt muhūrtabhāgābhyām muhūrtabhāgebhyaḥ
Genitivemuhūrtabhāgasya muhūrtabhāgayoḥ muhūrtabhāgānām
Locativemuhūrtabhāge muhūrtabhāgayoḥ muhūrtabhāgeṣu

Compound muhūrtabhāga -

Adverb -muhūrtabhāgam -muhūrtabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria