Declension table of ?muhuskāma

Deva

NeuterSingularDualPlural
Nominativemuhuskāmam muhuskāme muhuskāmāni
Vocativemuhuskāma muhuskāme muhuskāmāni
Accusativemuhuskāmam muhuskāme muhuskāmāni
Instrumentalmuhuskāmena muhuskāmābhyām muhuskāmaiḥ
Dativemuhuskāmāya muhuskāmābhyām muhuskāmebhyaḥ
Ablativemuhuskāmāt muhuskāmābhyām muhuskāmebhyaḥ
Genitivemuhuskāmasya muhuskāmayoḥ muhuskāmānām
Locativemuhuskāme muhuskāmayoḥ muhuskāmeṣu

Compound muhuskāma -

Adverb -muhuskāmam -muhuskāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria