Declension table of ?muhuskāma

Deva

MasculineSingularDualPlural
Nominativemuhuskāmaḥ muhuskāmau muhuskāmāḥ
Vocativemuhuskāma muhuskāmau muhuskāmāḥ
Accusativemuhuskāmam muhuskāmau muhuskāmān
Instrumentalmuhuskāmena muhuskāmābhyām muhuskāmaiḥ muhuskāmebhiḥ
Dativemuhuskāmāya muhuskāmābhyām muhuskāmebhyaḥ
Ablativemuhuskāmāt muhuskāmābhyām muhuskāmebhyaḥ
Genitivemuhuskāmasya muhuskāmayoḥ muhuskāmānām
Locativemuhuskāme muhuskāmayoḥ muhuskāmeṣu

Compound muhuskāma -

Adverb -muhuskāmam -muhuskāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria