Declension table of ?muhurdīkṣiṇī

Deva

FeminineSingularDualPlural
Nominativemuhurdīkṣiṇī muhurdīkṣiṇyau muhurdīkṣiṇyaḥ
Vocativemuhurdīkṣiṇi muhurdīkṣiṇyau muhurdīkṣiṇyaḥ
Accusativemuhurdīkṣiṇīm muhurdīkṣiṇyau muhurdīkṣiṇīḥ
Instrumentalmuhurdīkṣiṇyā muhurdīkṣiṇībhyām muhurdīkṣiṇībhiḥ
Dativemuhurdīkṣiṇyai muhurdīkṣiṇībhyām muhurdīkṣiṇībhyaḥ
Ablativemuhurdīkṣiṇyāḥ muhurdīkṣiṇībhyām muhurdīkṣiṇībhyaḥ
Genitivemuhurdīkṣiṇyāḥ muhurdīkṣiṇyoḥ muhurdīkṣiṇīnām
Locativemuhurdīkṣiṇyām muhurdīkṣiṇyoḥ muhurdīkṣiṇīṣu

Compound muhurdīkṣiṇi - muhurdīkṣiṇī -

Adverb -muhurdīkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria