Declension table of ?muhurbhāṣā

Deva

FeminineSingularDualPlural
Nominativemuhurbhāṣā muhurbhāṣe muhurbhāṣāḥ
Vocativemuhurbhāṣe muhurbhāṣe muhurbhāṣāḥ
Accusativemuhurbhāṣām muhurbhāṣe muhurbhāṣāḥ
Instrumentalmuhurbhāṣayā muhurbhāṣābhyām muhurbhāṣābhiḥ
Dativemuhurbhāṣāyai muhurbhāṣābhyām muhurbhāṣābhyaḥ
Ablativemuhurbhāṣāyāḥ muhurbhāṣābhyām muhurbhāṣābhyaḥ
Genitivemuhurbhāṣāyāḥ muhurbhāṣayoḥ muhurbhāṣāṇām
Locativemuhurbhāṣāyām muhurbhāṣayoḥ muhurbhāṣāsu

Adverb -muhurbhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria