Declension table of ?muhiṣa

Deva

MasculineSingularDualPlural
Nominativemuhiṣaḥ muhiṣau muhiṣāḥ
Vocativemuhiṣa muhiṣau muhiṣāḥ
Accusativemuhiṣam muhiṣau muhiṣān
Instrumentalmuhiṣeṇa muhiṣābhyām muhiṣaiḥ muhiṣebhiḥ
Dativemuhiṣāya muhiṣābhyām muhiṣebhyaḥ
Ablativemuhiṣāt muhiṣābhyām muhiṣebhyaḥ
Genitivemuhiṣasya muhiṣayoḥ muhiṣāṇām
Locativemuhiṣe muhiṣayoḥ muhiṣeṣu

Compound muhiṣa -

Adverb -muhiṣam -muhiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria