Declension table of ?mugūha

Deva

MasculineSingularDualPlural
Nominativemugūhaḥ mugūhau mugūhāḥ
Vocativemugūha mugūhau mugūhāḥ
Accusativemugūham mugūhau mugūhān
Instrumentalmugūhena mugūhābhyām mugūhaiḥ mugūhebhiḥ
Dativemugūhāya mugūhābhyām mugūhebhyaḥ
Ablativemugūhāt mugūhābhyām mugūhebhyaḥ
Genitivemugūhasya mugūhayoḥ mugūhānām
Locativemugūhe mugūhayoḥ mugūheṣu

Compound mugūha -

Adverb -mugūham -mugūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria