Declension table of ?mugdhiman

Deva

MasculineSingularDualPlural
Nominativemugdhimā mugdhimānau mugdhimānaḥ
Vocativemugdhiman mugdhimānau mugdhimānaḥ
Accusativemugdhimānam mugdhimānau mugdhimnaḥ
Instrumentalmugdhimnā mugdhimabhyām mugdhimabhiḥ
Dativemugdhimne mugdhimabhyām mugdhimabhyaḥ
Ablativemugdhimnaḥ mugdhimabhyām mugdhimabhyaḥ
Genitivemugdhimnaḥ mugdhimnoḥ mugdhimnām
Locativemugdhimni mugdhimani mugdhimnoḥ mugdhimasu

Compound mugdhima -

Adverb -mugdhimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria