Declension table of ?mugdhavat

Deva

NeuterSingularDualPlural
Nominativemugdhavat mugdhavantī mugdhavatī mugdhavanti
Vocativemugdhavat mugdhavantī mugdhavatī mugdhavanti
Accusativemugdhavat mugdhavantī mugdhavatī mugdhavanti
Instrumentalmugdhavatā mugdhavadbhyām mugdhavadbhiḥ
Dativemugdhavate mugdhavadbhyām mugdhavadbhyaḥ
Ablativemugdhavataḥ mugdhavadbhyām mugdhavadbhyaḥ
Genitivemugdhavataḥ mugdhavatoḥ mugdhavatām
Locativemugdhavati mugdhavatoḥ mugdhavatsu

Adverb -mugdhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria