Declension table of ?mugdhavat

Deva

MasculineSingularDualPlural
Nominativemugdhavān mugdhavantau mugdhavantaḥ
Vocativemugdhavan mugdhavantau mugdhavantaḥ
Accusativemugdhavantam mugdhavantau mugdhavataḥ
Instrumentalmugdhavatā mugdhavadbhyām mugdhavadbhiḥ
Dativemugdhavate mugdhavadbhyām mugdhavadbhyaḥ
Ablativemugdhavataḥ mugdhavadbhyām mugdhavadbhyaḥ
Genitivemugdhavataḥ mugdhavatoḥ mugdhavatām
Locativemugdhavati mugdhavatoḥ mugdhavatsu

Compound mugdhavat -

Adverb -mugdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria