Declension table of ?mugdhasvabhāva

Deva

NeuterSingularDualPlural
Nominativemugdhasvabhāvam mugdhasvabhāve mugdhasvabhāvāni
Vocativemugdhasvabhāva mugdhasvabhāve mugdhasvabhāvāni
Accusativemugdhasvabhāvam mugdhasvabhāve mugdhasvabhāvāni
Instrumentalmugdhasvabhāvena mugdhasvabhāvābhyām mugdhasvabhāvaiḥ
Dativemugdhasvabhāvāya mugdhasvabhāvābhyām mugdhasvabhāvebhyaḥ
Ablativemugdhasvabhāvāt mugdhasvabhāvābhyām mugdhasvabhāvebhyaḥ
Genitivemugdhasvabhāvasya mugdhasvabhāvayoḥ mugdhasvabhāvānām
Locativemugdhasvabhāve mugdhasvabhāvayoḥ mugdhasvabhāveṣu

Compound mugdhasvabhāva -

Adverb -mugdhasvabhāvam -mugdhasvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria