Declension table of ?mugdhamṛga

Deva

MasculineSingularDualPlural
Nominativemugdhamṛgaḥ mugdhamṛgau mugdhamṛgāḥ
Vocativemugdhamṛga mugdhamṛgau mugdhamṛgāḥ
Accusativemugdhamṛgam mugdhamṛgau mugdhamṛgān
Instrumentalmugdhamṛgeṇa mugdhamṛgābhyām mugdhamṛgaiḥ mugdhamṛgebhiḥ
Dativemugdhamṛgāya mugdhamṛgābhyām mugdhamṛgebhyaḥ
Ablativemugdhamṛgāt mugdhamṛgābhyām mugdhamṛgebhyaḥ
Genitivemugdhamṛgasya mugdhamṛgayoḥ mugdhamṛgāṇām
Locativemugdhamṛge mugdhamṛgayoḥ mugdhamṛgeṣu

Compound mugdhamṛga -

Adverb -mugdhamṛgam -mugdhamṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria