Declension table of ?mugdhakāntāstana

Deva

MasculineSingularDualPlural
Nominativemugdhakāntāstanaḥ mugdhakāntāstanau mugdhakāntāstanāḥ
Vocativemugdhakāntāstana mugdhakāntāstanau mugdhakāntāstanāḥ
Accusativemugdhakāntāstanam mugdhakāntāstanau mugdhakāntāstanān
Instrumentalmugdhakāntāstanena mugdhakāntāstanābhyām mugdhakāntāstanaiḥ mugdhakāntāstanebhiḥ
Dativemugdhakāntāstanāya mugdhakāntāstanābhyām mugdhakāntāstanebhyaḥ
Ablativemugdhakāntāstanāt mugdhakāntāstanābhyām mugdhakāntāstanebhyaḥ
Genitivemugdhakāntāstanasya mugdhakāntāstanayoḥ mugdhakāntāstanānām
Locativemugdhakāntāstane mugdhakāntāstanayoḥ mugdhakāntāstaneṣu

Compound mugdhakāntāstana -

Adverb -mugdhakāntāstanam -mugdhakāntāstanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria