Declension table of ?mugdhagaṇḍaphalakā

Deva

FeminineSingularDualPlural
Nominativemugdhagaṇḍaphalakā mugdhagaṇḍaphalake mugdhagaṇḍaphalakāḥ
Vocativemugdhagaṇḍaphalake mugdhagaṇḍaphalake mugdhagaṇḍaphalakāḥ
Accusativemugdhagaṇḍaphalakām mugdhagaṇḍaphalake mugdhagaṇḍaphalakāḥ
Instrumentalmugdhagaṇḍaphalakayā mugdhagaṇḍaphalakābhyām mugdhagaṇḍaphalakābhiḥ
Dativemugdhagaṇḍaphalakāyai mugdhagaṇḍaphalakābhyām mugdhagaṇḍaphalakābhyaḥ
Ablativemugdhagaṇḍaphalakāyāḥ mugdhagaṇḍaphalakābhyām mugdhagaṇḍaphalakābhyaḥ
Genitivemugdhagaṇḍaphalakāyāḥ mugdhagaṇḍaphalakayoḥ mugdhagaṇḍaphalakānām
Locativemugdhagaṇḍaphalakāyām mugdhagaṇḍaphalakayoḥ mugdhagaṇḍaphalakāsu

Adverb -mugdhagaṇḍaphalakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria