Declension table of ?mugdhadvīpa

Deva

MasculineSingularDualPlural
Nominativemugdhadvīpaḥ mugdhadvīpau mugdhadvīpāḥ
Vocativemugdhadvīpa mugdhadvīpau mugdhadvīpāḥ
Accusativemugdhadvīpam mugdhadvīpau mugdhadvīpān
Instrumentalmugdhadvīpena mugdhadvīpābhyām mugdhadvīpaiḥ mugdhadvīpebhiḥ
Dativemugdhadvīpāya mugdhadvīpābhyām mugdhadvīpebhyaḥ
Ablativemugdhadvīpāt mugdhadvīpābhyām mugdhadvīpebhyaḥ
Genitivemugdhadvīpasya mugdhadvīpayoḥ mugdhadvīpānām
Locativemugdhadvīpe mugdhadvīpayoḥ mugdhadvīpeṣu

Compound mugdhadvīpa -

Adverb -mugdhadvīpam -mugdhadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria