Declension table of ?mugdhadūrvā

Deva

FeminineSingularDualPlural
Nominativemugdhadūrvā mugdhadūrve mugdhadūrvāḥ
Vocativemugdhadūrve mugdhadūrve mugdhadūrvāḥ
Accusativemugdhadūrvām mugdhadūrve mugdhadūrvāḥ
Instrumentalmugdhadūrvayā mugdhadūrvābhyām mugdhadūrvābhiḥ
Dativemugdhadūrvāyai mugdhadūrvābhyām mugdhadūrvābhyaḥ
Ablativemugdhadūrvāyāḥ mugdhadūrvābhyām mugdhadūrvābhyaḥ
Genitivemugdhadūrvāyāḥ mugdhadūrvayoḥ mugdhadūrvāṇām
Locativemugdhadūrvāyām mugdhadūrvayoḥ mugdhadūrvāsu

Adverb -mugdhadūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria