Declension table of ?mugdhadhī_ā

Deva

FeminineSingularDualPlural
Nominativemugdhadhī_ā mugdhadhī_e mugdhadhī_āḥ
Vocativemugdhadhī_e mugdhadhī_e mugdhadhī_āḥ
Accusativemugdhadhī_ām mugdhadhī_e mugdhadhī_āḥ
Instrumentalmugdhadhī_ayā mugdhadhī_ābhyām mugdhadhī_ābhiḥ
Dativemugdhadhī_āyai mugdhadhī_ābhyām mugdhadhī_ābhyaḥ
Ablativemugdhadhī_āyāḥ mugdhadhī_ābhyām mugdhadhī_ābhyaḥ
Genitivemugdhadhī_āyāḥ mugdhadhī_ayoḥ mugdhadhī_ānām
Locativemugdhadhī_āyām mugdhadhī_ayoḥ mugdhadhī_āsu

Adverb -mugdhadhī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria