Declension table of ?mugdhabhāva

Deva

MasculineSingularDualPlural
Nominativemugdhabhāvaḥ mugdhabhāvau mugdhabhāvāḥ
Vocativemugdhabhāva mugdhabhāvau mugdhabhāvāḥ
Accusativemugdhabhāvam mugdhabhāvau mugdhabhāvān
Instrumentalmugdhabhāvena mugdhabhāvābhyām mugdhabhāvaiḥ mugdhabhāvebhiḥ
Dativemugdhabhāvāya mugdhabhāvābhyām mugdhabhāvebhyaḥ
Ablativemugdhabhāvāt mugdhabhāvābhyām mugdhabhāvebhyaḥ
Genitivemugdhabhāvasya mugdhabhāvayoḥ mugdhabhāvānām
Locativemugdhabhāve mugdhabhāvayoḥ mugdhabhāveṣu

Compound mugdhabhāva -

Adverb -mugdhabhāvam -mugdhabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria