Declension table of ?mugdhātmanā

Deva

FeminineSingularDualPlural
Nominativemugdhātmanā mugdhātmane mugdhātmanāḥ
Vocativemugdhātmane mugdhātmane mugdhātmanāḥ
Accusativemugdhātmanām mugdhātmane mugdhātmanāḥ
Instrumentalmugdhātmanayā mugdhātmanābhyām mugdhātmanābhiḥ
Dativemugdhātmanāyai mugdhātmanābhyām mugdhātmanābhyaḥ
Ablativemugdhātmanāyāḥ mugdhātmanābhyām mugdhātmanābhyaḥ
Genitivemugdhātmanāyāḥ mugdhātmanayoḥ mugdhātmanānām
Locativemugdhātmanāyām mugdhātmanayoḥ mugdhātmanāsu

Adverb -mugdhātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria