Declension table of ?mugdhātman

Deva

NeuterSingularDualPlural
Nominativemugdhātma mugdhātmanī mugdhātmāni
Vocativemugdhātman mugdhātma mugdhātmanī mugdhātmāni
Accusativemugdhātma mugdhātmanī mugdhātmāni
Instrumentalmugdhātmanā mugdhātmabhyām mugdhātmabhiḥ
Dativemugdhātmane mugdhātmabhyām mugdhātmabhyaḥ
Ablativemugdhātmanaḥ mugdhātmabhyām mugdhātmabhyaḥ
Genitivemugdhātmanaḥ mugdhātmanoḥ mugdhātmanām
Locativemugdhātmani mugdhātmanoḥ mugdhātmasu

Compound mugdhātma -

Adverb -mugdhātma -mugdhātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria