Declension table of ?mugdhātman

Deva

MasculineSingularDualPlural
Nominativemugdhātmā mugdhātmānau mugdhātmānaḥ
Vocativemugdhātman mugdhātmānau mugdhātmānaḥ
Accusativemugdhātmānam mugdhātmānau mugdhātmanaḥ
Instrumentalmugdhātmanā mugdhātmabhyām mugdhātmabhiḥ
Dativemugdhātmane mugdhātmabhyām mugdhātmabhyaḥ
Ablativemugdhātmanaḥ mugdhātmabhyām mugdhātmabhyaḥ
Genitivemugdhātmanaḥ mugdhātmanoḥ mugdhātmanām
Locativemugdhātmani mugdhātmanoḥ mugdhātmasu

Compound mugdhātma -

Adverb -mugdhātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria