Declension table of ?mugdhānanā

Deva

FeminineSingularDualPlural
Nominativemugdhānanā mugdhānane mugdhānanāḥ
Vocativemugdhānane mugdhānane mugdhānanāḥ
Accusativemugdhānanām mugdhānane mugdhānanāḥ
Instrumentalmugdhānanayā mugdhānanābhyām mugdhānanābhiḥ
Dativemugdhānanāyai mugdhānanābhyām mugdhānanābhyaḥ
Ablativemugdhānanāyāḥ mugdhānanābhyām mugdhānanābhyaḥ
Genitivemugdhānanāyāḥ mugdhānanayoḥ mugdhānanānām
Locativemugdhānanāyām mugdhānanayoḥ mugdhānanāsu

Adverb -mugdhānanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria