Declension table of ?mugdhānana

Deva

NeuterSingularDualPlural
Nominativemugdhānanam mugdhānane mugdhānanāni
Vocativemugdhānana mugdhānane mugdhānanāni
Accusativemugdhānanam mugdhānane mugdhānanāni
Instrumentalmugdhānanena mugdhānanābhyām mugdhānanaiḥ
Dativemugdhānanāya mugdhānanābhyām mugdhānanebhyaḥ
Ablativemugdhānanāt mugdhānanābhyām mugdhānanebhyaḥ
Genitivemugdhānanasya mugdhānanayoḥ mugdhānanānām
Locativemugdhānane mugdhānanayoḥ mugdhānaneṣu

Compound mugdhānana -

Adverb -mugdhānanam -mugdhānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria