Declension table of ?mugdhānana

Deva

MasculineSingularDualPlural
Nominativemugdhānanaḥ mugdhānanau mugdhānanāḥ
Vocativemugdhānana mugdhānanau mugdhānanāḥ
Accusativemugdhānanam mugdhānanau mugdhānanān
Instrumentalmugdhānanena mugdhānanābhyām mugdhānanaiḥ mugdhānanebhiḥ
Dativemugdhānanāya mugdhānanābhyām mugdhānanebhyaḥ
Ablativemugdhānanāt mugdhānanābhyām mugdhānanebhyaḥ
Genitivemugdhānanasya mugdhānanayoḥ mugdhānanānām
Locativemugdhānane mugdhānanayoḥ mugdhānaneṣu

Compound mugdhānana -

Adverb -mugdhānanam -mugdhānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria