Declension table of ?mugdhāloka

Deva

MasculineSingularDualPlural
Nominativemugdhālokaḥ mugdhālokau mugdhālokāḥ
Vocativemugdhāloka mugdhālokau mugdhālokāḥ
Accusativemugdhālokam mugdhālokau mugdhālokān
Instrumentalmugdhālokena mugdhālokābhyām mugdhālokaiḥ mugdhālokebhiḥ
Dativemugdhālokāya mugdhālokābhyām mugdhālokebhyaḥ
Ablativemugdhālokāt mugdhālokābhyām mugdhālokebhyaḥ
Genitivemugdhālokasya mugdhālokayoḥ mugdhālokānām
Locativemugdhāloke mugdhālokayoḥ mugdhālokeṣu

Compound mugdhāloka -

Adverb -mugdhālokam -mugdhālokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria