Declension table of ?mugdhāgraṇī

Deva

MasculineSingularDualPlural
Nominativemugdhāgraṇīḥ mugdhāgraṇyā mugdhāgraṇyaḥ
Vocativemugdhāgraṇīḥ mugdhāgraṇi mugdhāgraṇyā mugdhāgraṇyaḥ
Accusativemugdhāgraṇyam mugdhāgraṇyā mugdhāgraṇyaḥ
Instrumentalmugdhāgraṇyā mugdhāgraṇībhyām mugdhāgraṇībhiḥ
Dativemugdhāgraṇye mugdhāgraṇībhyām mugdhāgraṇībhyaḥ
Ablativemugdhāgraṇyaḥ mugdhāgraṇībhyām mugdhāgraṇībhyaḥ
Genitivemugdhāgraṇyaḥ mugdhāgraṇyoḥ mugdhāgraṇīnām
Locativemugdhāgraṇyi mugdhāgraṇyām mugdhāgraṇyoḥ mugdhāgraṇīṣu

Compound mugdhāgraṇi - mugdhāgraṇī -

Adverb -mugdhāgraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria