Declension table of ?mudritapāṃsu

Deva

NeuterSingularDualPlural
Nominativemudritapāṃsu mudritapāṃsunī mudritapāṃsūni
Vocativemudritapāṃsu mudritapāṃsunī mudritapāṃsūni
Accusativemudritapāṃsu mudritapāṃsunī mudritapāṃsūni
Instrumentalmudritapāṃsunā mudritapāṃsubhyām mudritapāṃsubhiḥ
Dativemudritapāṃsune mudritapāṃsubhyām mudritapāṃsubhyaḥ
Ablativemudritapāṃsunaḥ mudritapāṃsubhyām mudritapāṃsubhyaḥ
Genitivemudritapāṃsunaḥ mudritapāṃsunoḥ mudritapāṃsūnām
Locativemudritapāṃsuni mudritapāṃsunoḥ mudritapāṃsuṣu

Compound mudritapāṃsu -

Adverb -mudritapāṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria