Declension table of ?mudritapāṃsu

Deva

MasculineSingularDualPlural
Nominativemudritapāṃsuḥ mudritapāṃsū mudritapāṃsavaḥ
Vocativemudritapāṃso mudritapāṃsū mudritapāṃsavaḥ
Accusativemudritapāṃsum mudritapāṃsū mudritapāṃsūn
Instrumentalmudritapāṃsunā mudritapāṃsubhyām mudritapāṃsubhiḥ
Dativemudritapāṃsave mudritapāṃsubhyām mudritapāṃsubhyaḥ
Ablativemudritapāṃsoḥ mudritapāṃsubhyām mudritapāṃsubhyaḥ
Genitivemudritapāṃsoḥ mudritapāṃsvoḥ mudritapāṃsūnām
Locativemudritapāṃsau mudritapāṃsvoḥ mudritapāṃsuṣu

Compound mudritapāṃsu -

Adverb -mudritapāṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria