Declension table of ?mudritamukhā

Deva

FeminineSingularDualPlural
Nominativemudritamukhā mudritamukhe mudritamukhāḥ
Vocativemudritamukhe mudritamukhe mudritamukhāḥ
Accusativemudritamukhām mudritamukhe mudritamukhāḥ
Instrumentalmudritamukhayā mudritamukhābhyām mudritamukhābhiḥ
Dativemudritamukhāyai mudritamukhābhyām mudritamukhābhyaḥ
Ablativemudritamukhāyāḥ mudritamukhābhyām mudritamukhābhyaḥ
Genitivemudritamukhāyāḥ mudritamukhayoḥ mudritamukhānām
Locativemudritamukhāyām mudritamukhayoḥ mudritamukhāsu

Adverb -mudritamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria