Declension table of ?mudritākṣī

Deva

FeminineSingularDualPlural
Nominativemudritākṣī mudritākṣyau mudritākṣyaḥ
Vocativemudritākṣi mudritākṣyau mudritākṣyaḥ
Accusativemudritākṣīm mudritākṣyau mudritākṣīḥ
Instrumentalmudritākṣyā mudritākṣībhyām mudritākṣībhiḥ
Dativemudritākṣyai mudritākṣībhyām mudritākṣībhyaḥ
Ablativemudritākṣyāḥ mudritākṣībhyām mudritākṣībhyaḥ
Genitivemudritākṣyāḥ mudritākṣyoḥ mudritākṣīṇām
Locativemudritākṣyām mudritākṣyoḥ mudritākṣīṣu

Compound mudritākṣi - mudritākṣī -

Adverb -mudritākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria