Declension table of ?mudritākṣa

Deva

MasculineSingularDualPlural
Nominativemudritākṣaḥ mudritākṣau mudritākṣāḥ
Vocativemudritākṣa mudritākṣau mudritākṣāḥ
Accusativemudritākṣam mudritākṣau mudritākṣān
Instrumentalmudritākṣeṇa mudritākṣābhyām mudritākṣaiḥ mudritākṣebhiḥ
Dativemudritākṣāya mudritākṣābhyām mudritākṣebhyaḥ
Ablativemudritākṣāt mudritākṣābhyām mudritākṣebhyaḥ
Genitivemudritākṣasya mudritākṣayoḥ mudritākṣāṇām
Locativemudritākṣe mudritākṣayoḥ mudritākṣeṣu

Compound mudritākṣa -

Adverb -mudritākṣam -mudritākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria