Declension table of ?mudrāvivaraṇa

Deva

NeuterSingularDualPlural
Nominativemudrāvivaraṇam mudrāvivaraṇe mudrāvivaraṇāni
Vocativemudrāvivaraṇa mudrāvivaraṇe mudrāvivaraṇāni
Accusativemudrāvivaraṇam mudrāvivaraṇe mudrāvivaraṇāni
Instrumentalmudrāvivaraṇena mudrāvivaraṇābhyām mudrāvivaraṇaiḥ
Dativemudrāvivaraṇāya mudrāvivaraṇābhyām mudrāvivaraṇebhyaḥ
Ablativemudrāvivaraṇāt mudrāvivaraṇābhyām mudrāvivaraṇebhyaḥ
Genitivemudrāvivaraṇasya mudrāvivaraṇayoḥ mudrāvivaraṇānām
Locativemudrāvivaraṇe mudrāvivaraṇayoḥ mudrāvivaraṇeṣu

Compound mudrāvivaraṇa -

Adverb -mudrāvivaraṇam -mudrāvivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria