Declension table of ?mudrāsthāna

Deva

NeuterSingularDualPlural
Nominativemudrāsthānam mudrāsthāne mudrāsthānāni
Vocativemudrāsthāna mudrāsthāne mudrāsthānāni
Accusativemudrāsthānam mudrāsthāne mudrāsthānāni
Instrumentalmudrāsthānena mudrāsthānābhyām mudrāsthānaiḥ
Dativemudrāsthānāya mudrāsthānābhyām mudrāsthānebhyaḥ
Ablativemudrāsthānāt mudrāsthānābhyām mudrāsthānebhyaḥ
Genitivemudrāsthānasya mudrāsthānayoḥ mudrāsthānānām
Locativemudrāsthāne mudrāsthānayoḥ mudrāsthāneṣu

Compound mudrāsthāna -

Adverb -mudrāsthānam -mudrāsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria