Declension table of ?mudrārakṣaka

Deva

MasculineSingularDualPlural
Nominativemudrārakṣakaḥ mudrārakṣakau mudrārakṣakāḥ
Vocativemudrārakṣaka mudrārakṣakau mudrārakṣakāḥ
Accusativemudrārakṣakam mudrārakṣakau mudrārakṣakān
Instrumentalmudrārakṣakeṇa mudrārakṣakābhyām mudrārakṣakaiḥ mudrārakṣakebhiḥ
Dativemudrārakṣakāya mudrārakṣakābhyām mudrārakṣakebhyaḥ
Ablativemudrārakṣakāt mudrārakṣakābhyām mudrārakṣakebhyaḥ
Genitivemudrārakṣakasya mudrārakṣakayoḥ mudrārakṣakāṇām
Locativemudrārakṣake mudrārakṣakayoḥ mudrārakṣakeṣu

Compound mudrārakṣaka -

Adverb -mudrārakṣakam -mudrārakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria