Declension table of ?mudrārākṣasakathāsaṅgraha

Deva

MasculineSingularDualPlural
Nominativemudrārākṣasakathāsaṅgrahaḥ mudrārākṣasakathāsaṅgrahau mudrārākṣasakathāsaṅgrahāḥ
Vocativemudrārākṣasakathāsaṅgraha mudrārākṣasakathāsaṅgrahau mudrārākṣasakathāsaṅgrahāḥ
Accusativemudrārākṣasakathāsaṅgraham mudrārākṣasakathāsaṅgrahau mudrārākṣasakathāsaṅgrahān
Instrumentalmudrārākṣasakathāsaṅgraheṇa mudrārākṣasakathāsaṅgrahābhyām mudrārākṣasakathāsaṅgrahaiḥ mudrārākṣasakathāsaṅgrahebhiḥ
Dativemudrārākṣasakathāsaṅgrahāya mudrārākṣasakathāsaṅgrahābhyām mudrārākṣasakathāsaṅgrahebhyaḥ
Ablativemudrārākṣasakathāsaṅgrahāt mudrārākṣasakathāsaṅgrahābhyām mudrārākṣasakathāsaṅgrahebhyaḥ
Genitivemudrārākṣasakathāsaṅgrahasya mudrārākṣasakathāsaṅgrahayoḥ mudrārākṣasakathāsaṅgrahāṇām
Locativemudrārākṣasakathāsaṅgrahe mudrārākṣasakathāsaṅgrahayoḥ mudrārākṣasakathāsaṅgraheṣu

Compound mudrārākṣasakathāsaṅgraha -

Adverb -mudrārākṣasakathāsaṅgraham -mudrārākṣasakathāsaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria