Declension table of ?mudrāprakāśa

Deva

MasculineSingularDualPlural
Nominativemudrāprakāśaḥ mudrāprakāśau mudrāprakāśāḥ
Vocativemudrāprakāśa mudrāprakāśau mudrāprakāśāḥ
Accusativemudrāprakāśam mudrāprakāśau mudrāprakāśān
Instrumentalmudrāprakāśena mudrāprakāśābhyām mudrāprakāśaiḥ mudrāprakāśebhiḥ
Dativemudrāprakāśāya mudrāprakāśābhyām mudrāprakāśebhyaḥ
Ablativemudrāprakāśāt mudrāprakāśābhyām mudrāprakāśebhyaḥ
Genitivemudrāprakāśasya mudrāprakāśayoḥ mudrāprakāśānām
Locativemudrāprakāśe mudrāprakāśayoḥ mudrāprakāśeṣu

Compound mudrāprakāśa -

Adverb -mudrāprakāśam -mudrāprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria