Declension table of ?mudrālakṣaṇa

Deva

NeuterSingularDualPlural
Nominativemudrālakṣaṇam mudrālakṣaṇe mudrālakṣaṇāni
Vocativemudrālakṣaṇa mudrālakṣaṇe mudrālakṣaṇāni
Accusativemudrālakṣaṇam mudrālakṣaṇe mudrālakṣaṇāni
Instrumentalmudrālakṣaṇena mudrālakṣaṇābhyām mudrālakṣaṇaiḥ
Dativemudrālakṣaṇāya mudrālakṣaṇābhyām mudrālakṣaṇebhyaḥ
Ablativemudrālakṣaṇāt mudrālakṣaṇābhyām mudrālakṣaṇebhyaḥ
Genitivemudrālakṣaṇasya mudrālakṣaṇayoḥ mudrālakṣaṇānām
Locativemudrālakṣaṇe mudrālakṣaṇayoḥ mudrālakṣaṇeṣu

Compound mudrālakṣaṇa -

Adverb -mudrālakṣaṇam -mudrālakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria