Declension table of ?mudrākṣara

Deva

NeuterSingularDualPlural
Nominativemudrākṣaram mudrākṣare mudrākṣarāṇi
Vocativemudrākṣara mudrākṣare mudrākṣarāṇi
Accusativemudrākṣaram mudrākṣare mudrākṣarāṇi
Instrumentalmudrākṣareṇa mudrākṣarābhyām mudrākṣaraiḥ
Dativemudrākṣarāya mudrākṣarābhyām mudrākṣarebhyaḥ
Ablativemudrākṣarāt mudrākṣarābhyām mudrākṣarebhyaḥ
Genitivemudrākṣarasya mudrākṣarayoḥ mudrākṣarāṇām
Locativemudrākṣare mudrākṣarayoḥ mudrākṣareṣu

Compound mudrākṣara -

Adverb -mudrākṣaram -mudrākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria