Declension table of mudrāṅkita

Deva

MasculineSingularDualPlural
Nominativemudrāṅkitaḥ mudrāṅkitau mudrāṅkitāḥ
Vocativemudrāṅkita mudrāṅkitau mudrāṅkitāḥ
Accusativemudrāṅkitam mudrāṅkitau mudrāṅkitān
Instrumentalmudrāṅkitena mudrāṅkitābhyām mudrāṅkitaiḥ mudrāṅkitebhiḥ
Dativemudrāṅkitāya mudrāṅkitābhyām mudrāṅkitebhyaḥ
Ablativemudrāṅkitāt mudrāṅkitābhyām mudrāṅkitebhyaḥ
Genitivemudrāṅkitasya mudrāṅkitayoḥ mudrāṅkitānām
Locativemudrāṅkite mudrāṅkitayoḥ mudrāṅkiteṣu

Compound mudrāṅkita -

Adverb -mudrāṅkitam -mudrāṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria