Declension table of ?mudrāṅka

Deva

NeuterSingularDualPlural
Nominativemudrāṅkam mudrāṅke mudrāṅkāṇi
Vocativemudrāṅka mudrāṅke mudrāṅkāṇi
Accusativemudrāṅkam mudrāṅke mudrāṅkāṇi
Instrumentalmudrāṅkeṇa mudrāṅkābhyām mudrāṅkaiḥ
Dativemudrāṅkāya mudrāṅkābhyām mudrāṅkebhyaḥ
Ablativemudrāṅkāt mudrāṅkābhyām mudrāṅkebhyaḥ
Genitivemudrāṅkasya mudrāṅkayoḥ mudrāṅkāṇām
Locativemudrāṅke mudrāṅkayoḥ mudrāṅkeṣu

Compound mudrāṅka -

Adverb -mudrāṅkam -mudrāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria