Declension table of ?mudrādhāraṇastotra

Deva

NeuterSingularDualPlural
Nominativemudrādhāraṇastotram mudrādhāraṇastotre mudrādhāraṇastotrāṇi
Vocativemudrādhāraṇastotra mudrādhāraṇastotre mudrādhāraṇastotrāṇi
Accusativemudrādhāraṇastotram mudrādhāraṇastotre mudrādhāraṇastotrāṇi
Instrumentalmudrādhāraṇastotreṇa mudrādhāraṇastotrābhyām mudrādhāraṇastotraiḥ
Dativemudrādhāraṇastotrāya mudrādhāraṇastotrābhyām mudrādhāraṇastotrebhyaḥ
Ablativemudrādhāraṇastotrāt mudrādhāraṇastotrābhyām mudrādhāraṇastotrebhyaḥ
Genitivemudrādhāraṇastotrasya mudrādhāraṇastotrayoḥ mudrādhāraṇastotrāṇām
Locativemudrādhāraṇastotre mudrādhāraṇastotrayoḥ mudrādhāraṇastotreṣu

Compound mudrādhāraṇastotra -

Adverb -mudrādhāraṇastotram -mudrādhāraṇastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria