Declension table of ?muditabhadra

Deva

MasculineSingularDualPlural
Nominativemuditabhadraḥ muditabhadrau muditabhadrāḥ
Vocativemuditabhadra muditabhadrau muditabhadrāḥ
Accusativemuditabhadram muditabhadrau muditabhadrān
Instrumentalmuditabhadreṇa muditabhadrābhyām muditabhadraiḥ muditabhadrebhiḥ
Dativemuditabhadrāya muditabhadrābhyām muditabhadrebhyaḥ
Ablativemuditabhadrāt muditabhadrābhyām muditabhadrebhyaḥ
Genitivemuditabhadrasya muditabhadrayoḥ muditabhadrāṇām
Locativemuditabhadre muditabhadrayoḥ muditabhadreṣu

Compound muditabhadra -

Adverb -muditabhadram -muditabhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria