Declension table of ?mudgavat

Deva

NeuterSingularDualPlural
Nominativemudgavat mudgavantī mudgavatī mudgavanti
Vocativemudgavat mudgavantī mudgavatī mudgavanti
Accusativemudgavat mudgavantī mudgavatī mudgavanti
Instrumentalmudgavatā mudgavadbhyām mudgavadbhiḥ
Dativemudgavate mudgavadbhyām mudgavadbhyaḥ
Ablativemudgavataḥ mudgavadbhyām mudgavadbhyaḥ
Genitivemudgavataḥ mudgavatoḥ mudgavatām
Locativemudgavati mudgavatoḥ mudgavatsu

Adverb -mudgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria