Declension table of ?mudgavat

Deva

MasculineSingularDualPlural
Nominativemudgavān mudgavantau mudgavantaḥ
Vocativemudgavan mudgavantau mudgavantaḥ
Accusativemudgavantam mudgavantau mudgavataḥ
Instrumentalmudgavatā mudgavadbhyām mudgavadbhiḥ
Dativemudgavate mudgavadbhyām mudgavadbhyaḥ
Ablativemudgavataḥ mudgavadbhyām mudgavadbhyaḥ
Genitivemudgavataḥ mudgavatoḥ mudgavatām
Locativemudgavati mudgavatoḥ mudgavatsu

Compound mudgavat -

Adverb -mudgavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria