Declension table of ?mudgaraka

Deva

MasculineSingularDualPlural
Nominativemudgarakaḥ mudgarakau mudgarakāḥ
Vocativemudgaraka mudgarakau mudgarakāḥ
Accusativemudgarakam mudgarakau mudgarakān
Instrumentalmudgarakeṇa mudgarakābhyām mudgarakaiḥ mudgarakebhiḥ
Dativemudgarakāya mudgarakābhyām mudgarakebhyaḥ
Ablativemudgarakāt mudgarakābhyām mudgarakebhyaḥ
Genitivemudgarakasya mudgarakayoḥ mudgarakāṇām
Locativemudgarake mudgarakayoḥ mudgarakeṣu

Compound mudgaraka -

Adverb -mudgarakam -mudgarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria