Declension table of ?mudgabhuj

Deva

MasculineSingularDualPlural
Nominativemudgabhuk mudgabhujau mudgabhujaḥ
Vocativemudgabhuk mudgabhujau mudgabhujaḥ
Accusativemudgabhujam mudgabhujau mudgabhujaḥ
Instrumentalmudgabhujā mudgabhugbhyām mudgabhugbhiḥ
Dativemudgabhuje mudgabhugbhyām mudgabhugbhyaḥ
Ablativemudgabhujaḥ mudgabhugbhyām mudgabhugbhyaḥ
Genitivemudgabhujaḥ mudgabhujoḥ mudgabhujām
Locativemudgabhuji mudgabhujoḥ mudgabhukṣu

Compound mudgabhuk -

Adverb -mudgabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria