Declension table of ?mudgabhojin

Deva

MasculineSingularDualPlural
Nominativemudgabhojī mudgabhojinau mudgabhojinaḥ
Vocativemudgabhojin mudgabhojinau mudgabhojinaḥ
Accusativemudgabhojinam mudgabhojinau mudgabhojinaḥ
Instrumentalmudgabhojinā mudgabhojibhyām mudgabhojibhiḥ
Dativemudgabhojine mudgabhojibhyām mudgabhojibhyaḥ
Ablativemudgabhojinaḥ mudgabhojibhyām mudgabhojibhyaḥ
Genitivemudgabhojinaḥ mudgabhojinoḥ mudgabhojinām
Locativemudgabhojini mudgabhojinoḥ mudgabhojiṣu

Compound mudgabhoji -

Adverb -mudgabhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria