Declension table of ?mudgābha

Deva

NeuterSingularDualPlural
Nominativemudgābham mudgābhe mudgābhāni
Vocativemudgābha mudgābhe mudgābhāni
Accusativemudgābham mudgābhe mudgābhāni
Instrumentalmudgābhena mudgābhābhyām mudgābhaiḥ
Dativemudgābhāya mudgābhābhyām mudgābhebhyaḥ
Ablativemudgābhāt mudgābhābhyām mudgābhebhyaḥ
Genitivemudgābhasya mudgābhayoḥ mudgābhānām
Locativemudgābhe mudgābhayoḥ mudgābheṣu

Compound mudgābha -

Adverb -mudgābham -mudgābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria